Original

ऋषीणामत्र संवादो बहुशः कुरुपुंगव ।बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर ॥ ९ ॥

Segmented

ऋषीणाम् अत्र संवादो बहुशः कुरु-पुंगवैः बभूव तेषाम् तु मतम् यत् तत् शृणु युधिष्ठिर

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
अत्र अत्र pos=i
संवादो संवाद pos=n,g=m,c=1,n=s
बहुशः बहुशस् pos=i
कुरु कुरु pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
मतम् मत pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s