Original

रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम् ।प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै कृतात्मभिः ॥ ८ ॥

Segmented

रूपम् अव्यङ्ग-ताम् आयुः बुद्धिम् सत्त्वम् बलम् स्मृतिम् प्राप्तु-कामैः नरैः हिंसा वर्जिता वै कृतात्मभिः

Analysis

Word Lemma Parse
रूपम् रूप pos=n,g=n,c=2,n=s
अव्यङ्ग अव्यङ्ग pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
स्मृतिम् स्मृति pos=n,g=f,c=2,n=s
प्राप्तु प्राप्तु pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
नरैः नर pos=n,g=m,c=3,n=p
हिंसा हिंसा pos=n,g=f,c=1,n=s
वर्जिता वर्जय् pos=va,g=f,c=1,n=s,f=part
वै वै pos=i
कृतात्मभिः कृतात्मन् pos=a,g=m,c=3,n=p