Original

तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः ।बुद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः ॥ ७५ ॥

Segmented

तिर्यग्योनिम् न गच्छेत रूपवान् च भवेत् नरः बुद्धिमान् वै कुरु-श्रेष्ठ प्राप्नुयात् च महद् यशः

Analysis

Word Lemma Parse
तिर्यग्योनिम् तिर्यग्योनि pos=n,g=f,c=2,n=s
pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
वै वै pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
pos=i
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s