Original

आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् ।मुच्येत्तथातुरो रोगाद्दुःखान्मुच्येत दुःखितः ॥ ७४ ॥

Segmented

आपन्नः च आपद् मुच्येद् बद्धो मुच्येत बन्धनात् मुच्येत् तथा आतुरः रोगाद् दुःखात् मुच्येत दुःखितः

Analysis

Word Lemma Parse
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
pos=i
आपद् आपद् pos=n,g=f,c=2,n=p
मुच्येद् मुच् pos=v,p=3,n=s,l=vidhilin
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
बन्धनात् बन्धन pos=n,g=n,c=5,n=s
मुच्येत् मुच् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
आतुरः आतुर pos=a,g=m,c=1,n=s
रोगाद् रोग pos=n,g=m,c=5,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
दुःखितः दुःखित pos=a,g=m,c=1,n=s