Original

मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः ।जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ।विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः ॥ ७३ ॥

Segmented

मधु मांसम् च ये नित्यम् वर्जयन्ति इह धार्मिकाः जन्म-प्रभृति मद्यम् च सर्वे ते मुनयः स्मृताः विशिष्ट-ताम् ज्ञातिषु च लभन्ते न अत्र संशयः

Analysis

Word Lemma Parse
मधु मधु pos=n,g=n,c=2,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
वर्जयन्ति वर्जय् pos=v,p=3,n=p,l=lat
इह इह pos=i
धार्मिकाः धार्मिक pos=a,g=m,c=1,n=p
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
मद्यम् मद्य pos=n,g=n,c=2,n=s
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
विशिष्ट विशिष् pos=va,comp=y,f=part
ताम् ता pos=n,g=f,c=2,n=s
ज्ञातिषु ज्ञाति pos=n,g=m,c=7,n=p
pos=i
लभन्ते लभ् pos=v,p=3,n=p,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s