Original

ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः ।उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः ॥ ७१ ॥

Segmented

ब्रह्म-लोके च तिष्ठन्ति ज्वलमानाः श्रिया अन्विताः उपास्यमाना गन्धर्वैः स्त्री-सहस्र-समन्विताः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
ज्वलमानाः ज्वल् pos=va,g=m,c=1,n=p,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p
उपास्यमाना उपास् pos=va,g=m,c=1,n=p,f=part
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
स्त्री स्त्री pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p