Original

एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम् ।शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् ॥ ७० ॥

Segmented

एतैः च अन्यैः च राज-इन्द्र पुरा मांसम् न भक्षितम् शारदम् कौमुदम् मासम् ततस् ते स्वर्गम् आप्नुवन्

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
मांसम् मांस pos=n,g=n,c=1,n=s
pos=i
भक्षितम् भक्षय् pos=va,g=n,c=1,n=s,f=part
शारदम् शारद pos=a,g=m,c=2,n=s
कौमुदम् कौमुद pos=n,g=m,c=2,n=s
मासम् मास् pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्नुवन् आप् pos=v,p=3,n=p,l=lan