Original

भीष्म उवाच ।मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुंगव ।तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः ॥ ७ ॥

Segmented

भीष्म उवाच मांसस्य भक्षणे राजन् यो ऽधर्मः कुरु-पुंगवैः तम् मे शृणु यथातत्त्वम् यः च अस्य विधिः उत्तमः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मांसस्य मांस pos=n,g=n,c=6,n=s
भक्षणे भक्षण pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽधर्मः अधर्म pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
यथातत्त्वम् यथातत्त्वम् pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विधिः विधि pos=n,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s