Original

सिलेन पृथुना चैव वीरसेनेन चैव ह ।इक्ष्वाकुणा शंभुना च श्वेतेन सगरेण च ॥ ६९ ॥

Segmented

सिलेन पृथुना च एव वीरसेनेन च एव ह इक्ष्वाकुणा शंभुना च श्वेतेन सगरेण च

Analysis

Word Lemma Parse
सिलेन सिल pos=n,g=m,c=3,n=s
पृथुना पृथु pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
वीरसेनेन वीरसेन pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
pos=i
इक्ष्वाकुणा इक्ष्वाकु pos=n,g=m,c=3,n=s
शंभुना शम्भु pos=n,g=m,c=3,n=s
pos=i
श्वेतेन श्वेत pos=n,g=m,c=3,n=s
सगरेण सगर pos=n,g=m,c=3,n=s
pos=i