Original

श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च ।रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च ॥ ६७ ॥

Segmented

श्येनचित्रेण राज-इन्द्र सोमकेन वृकेण च रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च

Analysis

Word Lemma Parse
श्येनचित्रेण श्येनचित्र pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सोमकेन सोमक pos=n,g=m,c=3,n=s
वृकेण वृक pos=n,g=m,c=3,n=s
pos=i
रैवतेन रैवत pos=n,g=m,c=3,n=s
रन्तिदेवेन रन्तिदेव pos=n,g=m,c=3,n=s
वसुना वसु pos=n,g=m,c=3,n=s
सृञ्जयेन सृञ्जय pos=n,g=m,c=3,n=s
pos=i