Original

कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना ।नृगेण विष्वगश्वेन तथैव शशबिन्दुना ।युवनाश्वेन च तथा शिबिनौशीनरेण च ॥ ६६ ॥

Segmented

कार्तवीर्य-अनिरुद्धाभ्याम् नहुषेण ययातिना नृगेण विष्वगश्वेन तथा एव शशबिन्दुना युवनाश्वेन च तथा शिबि औशीनरेन च

Analysis

Word Lemma Parse
कार्तवीर्य कार्तवीर्य pos=n,comp=y
अनिरुद्धाभ्याम् अनिरुद्ध pos=n,g=m,c=3,n=d
नहुषेण नहुष pos=n,g=m,c=3,n=s
ययातिना ययाति pos=n,g=m,c=3,n=s
नृगेण नृग pos=n,g=m,c=3,n=s
विष्वगश्वेन विष्वगश्व pos=n,g=m,c=3,n=s
तथा तथा pos=i
एव एव pos=i
शशबिन्दुना शशबिन्दु pos=n,g=m,c=3,n=s
युवनाश्वेन युवनाश्व pos=n,g=m,c=3,n=s
pos=i
तथा तथा pos=i
शिबि शिबि pos=n,g=m,c=3,n=s
औशीनरेन औशीनर pos=a,g=m,c=3,n=s
pos=i