Original

कौमुदे तु विशेषेण शुक्लपक्षे नराधिप ।वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ॥ ६० ॥

Segmented

कौमुदे तु विशेषेण शुक्ल-पक्षे नराधिप वर्जयेत् सर्व-मांसानि धर्मो हि अत्र विधीयते

Analysis

Word Lemma Parse
कौमुदे कौमुद pos=n,g=m,c=7,n=s
तु तु pos=i
विशेषेण विशेषेण pos=i
शुक्ल शुक्ल pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
अत्र अत्र pos=i
विधीयते विधा pos=v,p=3,n=s,l=lat