Original

कथमायुरवाप्नोति कथं भवति सत्त्ववान् ।कथमव्यङ्गतामेति लक्षण्यो जायते कथम् ॥ ६ ॥

Segmented

कथम् आयुः अवाप्नोति कथम् भवति सत्त्ववान् कथम् अव्यङ्ग-ताम् एति लक्षण्यो जायते कथम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
भवति भू pos=v,p=3,n=s,l=lat
सत्त्ववान् सत्त्ववत् pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
अव्यङ्ग अव्यङ्ग pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
लक्षण्यो लक्षण्य pos=a,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i