Original

यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् ।यश्चैकं वर्जयेन्मांसं सममेतन्मतं मम ॥ ५९ ॥

Segmented

यः तु वर्ष-शतम् पूर्णम् तपः तप्येत् सु दारुणम् यः च एकम् वर्जयेत् मांसम् समम् एतत् मतम् मम

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
पूर्णम् पूर्ण pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्येत् तप् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
एकम् एक pos=n,g=n,c=2,n=s
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
मांसम् मांस pos=n,g=n,c=2,n=s
समम् सम pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s