Original

इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ ।अभक्षणे सर्वसुखं मांसस्य मनुजाधिप ॥ ५८ ॥

Segmented

इदम् तु शृणु राज-इन्द्र कीर्त्यमानम् मया अनघ अ भक्षणे सर्व-सुखम् मांसस्य मनुज-अधिपैः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कीर्त्यमानम् कीर्तय् pos=va,g=n,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
pos=i
भक्षणे भक्षण pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
मांसस्य मांस pos=n,g=n,c=6,n=s
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s