Original

क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः ।प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः ॥ ५७ ॥

Segmented

क्रिया हि एवम् न हीयन्ते पितृ-दैवत-संश्रिताः प्रीयन्ते पितरः च एव न्यायतो मांस-तर्पिताः

Analysis

Word Lemma Parse
क्रिया क्रिया pos=n,g=f,c=1,n=p
हि हि pos=i
एवम् एवम् pos=i
pos=i
हीयन्ते हा pos=v,p=3,n=p,l=lat
पितृ पितृ pos=n,comp=y
दैवत दैवत pos=n,comp=y
संश्रिताः संश्रि pos=va,g=f,c=1,n=p,f=part
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
पितरः पितृ pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
न्यायतो न्याय pos=n,g=m,c=5,n=s
मांस मांस pos=n,comp=y
तर्पिताः तर्पय् pos=va,g=m,c=1,n=p,f=part