Original

प्रजानां हितकामेन त्वगस्त्येन महात्मना ।आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः ॥ ५६ ॥

Segmented

प्रजानाम् हित-कामेन तु अगस्त्येन महात्मना आरण्याः सर्व-दैवत्याः प्रोक्षिताः तपसा मृगाः

Analysis

Word Lemma Parse
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
हित हित pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
तु तु pos=i
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
आरण्याः आरण्य pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
दैवत्याः दैवत्य pos=a,g=m,c=1,n=p
प्रोक्षिताः प्रोक्ष् pos=va,g=m,c=1,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
मृगाः मृग pos=n,g=m,c=1,n=p