Original

आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः ।एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् ॥ ५५ ॥

Segmented

आकाशात् मेदिनीम् प्राप्तः ततस् स पृथिवीपतिः एतद् एव पुनः च उक्त्वा विवेश धरणी-तलम्

Analysis

Word Lemma Parse
आकाशात् आकाश pos=n,g=n,c=5,n=s
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
पुनः पुनर् pos=i
pos=i
उक्त्वा वच् pos=vi
विवेश विश् pos=v,p=3,n=s,l=lit
धरणी धरणी pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s