Original

ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा ।अभक्ष्यमिति मांसं स प्राह भक्ष्यमिति प्रभो ॥ ५४ ॥

Segmented

ऋषिभिः संशयम् पृष्टो वसुः चेदि-पतिः पुरा अभक्ष्यम् इति मांसम् स प्राह भक्ष्यम् इति प्रभो

Analysis

Word Lemma Parse
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
संशयम् संशय pos=n,g=m,c=2,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
वसुः वसु pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
अभक्ष्यम् अभक्ष्य pos=a,g=n,c=1,n=s
इति इति pos=i
मांसम् मांस pos=n,g=n,c=2,n=s
pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
भक्ष्यम् भक्ष् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s