Original

श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः ।येनायजन्त यज्वानः पुण्यलोकपरायणाः ॥ ५३ ॥

Segmented

श्रूयते हि पुराकल्पे नृणाम् व्रीहि-मयः पशुः येन अयजन्त यज्वानः पुण्य-लोक-परायणाः

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
हि हि pos=i
पुराकल्पे पुराकल्प pos=n,g=m,c=7,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
व्रीहि व्रीहि pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
पशुः पशु pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
अयजन्त यज् pos=v,p=3,n=p,l=lan
यज्वानः यज्वन् pos=n,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
लोक लोक pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p