Original

अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ ।विधिना हि नराः पूर्वं मांसं राजन्नभक्षयन् ॥ ५१ ॥

Segmented

अस्वर्ग्यम् अयशस्यम् च रक्षः-वत् भरत-ऋषभ विधिना हि नराः पूर्वम् मांसम् राजन्न् अ भक्षयमाणः

Analysis

Word Lemma Parse
अस्वर्ग्यम् अस्वर्ग्य pos=a,g=n,c=2,n=s
अयशस्यम् अयशस्य pos=a,g=n,c=2,n=s
pos=i
रक्षः रक्षस् pos=n,comp=y
वत् वत् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विधिना विधि pos=n,g=m,c=3,n=s
हि हि pos=i
नराः नर pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
मांसम् मांस pos=n,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
pos=i
भक्षयमाणः भक्षय् pos=va,g=m,c=1,n=s,f=part