Original

प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते ।यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम् ॥ ४९ ॥

Segmented

प्रवृत्ति-लक्षणे धर्मे फल-अर्थिभिः अभिद्रुते यथा उक्तम् राज-शार्दूल न तु तत् मोक्ष-काङ्क्षिणाम्

Analysis

Word Lemma Parse
प्रवृत्ति प्रवृत्ति pos=n,comp=y
लक्षणे लक्षण pos=n,g=m,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
फल फल pos=n,comp=y
अर्थिभिः अर्थिन् pos=a,g=m,c=3,n=p
अभिद्रुते अभिद्रु pos=va,g=m,c=7,n=s,f=part
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
pos=i
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
काङ्क्षिणाम् काङ्क्षिन् pos=a,g=m,c=6,n=p