Original

इज्यायज्ञश्रुतिकृतैर्यो मार्गैरबुधो जनः ।हन्याज्जन्तुं मांसगृद्ध्री स वै नरकभाङ्नरः ॥ ४५ ॥

Segmented

इज्या-यज्ञ-श्रुति-कृतैः यो मार्गैः अबुधो जनः हन्यात् जन्तुम् मांसगृद्ध्री स नरक-भाज् नरः

Analysis

Word Lemma Parse
इज्या इज्या pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
श्रुति श्रुति pos=n,comp=y
कृतैः कृ pos=va,g=m,c=3,n=p,f=part
यो यद् pos=n,g=m,c=1,n=s
मार्गैः मार्ग pos=n,g=m,c=3,n=p
अबुधो अबुध pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
जन्तुम् जन्तु pos=n,g=m,c=2,n=s
मांसगृद्ध्री तद् pos=n,g=m,c=1,n=s
वै pos=i
नरक नरक pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s