Original

खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः ।महादोषकरस्तत्र खादको न तु घातकः ॥ ४४ ॥

Segmented

खादकस्य कृते जन्तुम् यो हन्यात् पुरुष-अधमः महा-दोष-करः तत्र खादको न तु घातकः

Analysis

Word Lemma Parse
खादकस्य खादक pos=n,g=m,c=6,n=s
कृते कृते pos=i
जन्तुम् जन्तु pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
पुरुष पुरुष pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
दोष दोष pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
खादको खादक pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
घातकः घातक pos=a,g=m,c=1,n=s