Original

प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया ।अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते ॥ ४३ ॥

Segmented

प्रोक्षित-अभ्युक्षितम् मांसम् तथा ब्राह्मण-काम्या अल्प-दोषम् इह ज्ञेयम् विपरीते तु लिप्यते

Analysis

Word Lemma Parse
प्रोक्षित प्रोक्ष् pos=va,comp=y,f=part
अभ्युक्षितम् अभ्युक्ष् pos=va,g=n,c=1,n=s,f=part
मांसम् मांस pos=n,g=n,c=1,n=s
तथा तथा pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
अल्प अल्प pos=a,comp=y
दोषम् दोष pos=n,g=n,c=1,n=s
इह इह pos=i
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
विपरीते विपरीत pos=a,g=n,c=7,n=s
तु तु pos=i
लिप्यते लिप् pos=v,p=3,n=s,l=lat