Original

अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत् ।भक्षयन्निरयं याति नरो नास्त्यत्र संशयः ॥ ४२ ॥

Segmented

अ प्रोक्षितम् वृथामांसम् विधि-हीनम् न भक्षयेत् भक्षयमाणः निरयम् याति नरो न अस्ति अत्र संशयः

Analysis

Word Lemma Parse
pos=i
प्रोक्षितम् प्रोक्ष् pos=va,g=n,c=2,n=s,f=part
वृथामांसम् वृथामांस pos=n,g=n,c=2,n=s
विधि विधि pos=n,comp=y
हीनम् हा pos=va,g=n,c=2,n=s,f=part
pos=i
भक्षयेत् भक्षय् pos=v,p=3,n=s,l=vidhilin
भक्षयमाणः भक्षय् pos=va,g=m,c=1,n=s,f=part
निरयम् निरय pos=n,g=m,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
नरो नर pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s