Original

हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः ।मांसस्याभक्षणे धर्मो विशिष्टः स्यादिति श्रुतिः ॥ ४१ ॥

Segmented

हिरण्य-दानैः गो दानैः भूमि-दानैः च सर्वशः मांसस्य अ भक्षणे धर्मो विशिष्टः स्याद् इति श्रुतिः

Analysis

Word Lemma Parse
हिरण्य हिरण्य pos=n,comp=y
दानैः दान pos=n,g=n,c=3,n=p
गो गो pos=i
दानैः दान pos=n,g=n,c=3,n=p
भूमि भूमि pos=n,comp=y
दानैः दान pos=n,g=n,c=3,n=p
pos=i
सर्वशः सर्वशस् pos=i
मांसस्य मांस pos=n,g=n,c=6,n=s
pos=i
भक्षणे भक्षण pos=n,g=n,c=7,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s