Original

अधृष्यः सर्वभूतानामायुष्मान्नीरुजः सुखी ।भवत्यभक्षयन्मांसं दयावान्प्राणिनामिह ॥ ४० ॥

Segmented

अधृष्यः सर्व-भूतानाम् आयुष्मान् नीरुजः सुखी भवति अ भक्षयमाणः मांसम् दयावान् प्राणिनाम् इह

Analysis

Word Lemma Parse
अधृष्यः अधृष्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
आयुष्मान् आयुष्मत् pos=a,g=m,c=1,n=s
नीरुजः नीरुज pos=a,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
pos=i
भक्षयमाणः भक्षय् pos=va,g=m,c=1,n=s,f=part
मांसम् मांस pos=n,g=n,c=2,n=s
दयावान् दयावत् pos=a,g=m,c=1,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
इह इह pos=i