Original

हत्वा भक्षयतो वापि परेणोपहृतस्य वा ।हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः ॥ ४ ॥

Segmented

हत्वा भक्षयतो वा अपि परेण उपहृतस्य वा हन्याद् वा यः परस्य अर्थे क्रीत्वा वा भक्षयेत् नरः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
भक्षयतो भक्षय् pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
अपि अपि pos=i
परेण पर pos=n,g=m,c=3,n=s
उपहृतस्य उपहृ pos=va,g=n,c=6,n=s,f=part
वा वा pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
यः यद् pos=n,g=m,c=1,n=s
परस्य पर pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
क्रीत्वा क्री pos=vi
वा वा pos=i
भक्षयेत् भक्षय् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s