Original

अखादन्ननुमोदंश्च भावदोषेण मानवः ।योऽनुमन्येत हन्तव्यं सोऽपि दोषेण लिप्यते ॥ ३९ ॥

Segmented

अ खादन् अनुमोदमानः च भाव-दोषेण मानवः यो ऽनुमन्येत हन्तव्यम् सो ऽपि दोषेण लिप्यते

Analysis

Word Lemma Parse
pos=i
खादन् खाद् pos=va,g=m,c=1,n=s,f=part
अनुमोदमानः अनुमुद् pos=va,g=m,c=1,n=s,f=part
pos=i
भाव भाव pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
मानवः मानव pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽनुमन्येत अनुमन् pos=v,p=3,n=s,l=vidhilin
हन्तव्यम् हन् pos=va,g=m,c=2,n=s,f=krtya
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दोषेण दोष pos=n,g=m,c=3,n=s
लिप्यते लिप् pos=v,p=3,n=s,l=lat