Original

धनेन क्रायको हन्ति खादकश्चोपभोगतः ।घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥ ३८ ॥

Segmented

धनेन क्रायको हन्ति खादकः च उपभोगात् घातको वध-बन्धाभ्याम् इति एष त्रिविधो वधः

Analysis

Word Lemma Parse
धनेन धन pos=n,g=n,c=3,n=s
क्रायको क्रायक pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
खादकः खादक pos=n,g=m,c=1,n=s
pos=i
उपभोगात् उपभोग pos=n,g=m,c=5,n=s
घातको घातक pos=a,g=m,c=1,n=s
वध वध pos=n,comp=y
बन्धाभ्याम् बन्ध pos=n,g=m,c=3,n=d
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
त्रिविधो त्रिविध pos=a,g=m,c=1,n=s
वधः वध pos=n,g=m,c=1,n=s