Original

यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम् ।हतानां वा मृतानां वा यथा हन्ता तथैव सः ॥ ३७ ॥

Segmented

यो हि खादति मांसानि प्राणिनाम् जीवित-अर्थिन् हतानाम् वा मृतानाम् वा यथा हन्ता तथा एव सः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
खादति खाद् pos=v,p=3,n=s,l=lat
मांसानि मांस pos=n,g=n,c=2,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
जीवित जीवित pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=m,c=6,n=p
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
वा वा pos=i
मृतानाम् मृ pos=va,g=m,c=6,n=p,f=part
वा वा pos=i
यथा यथा pos=i
हन्ता हन्तृ pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s