Original

इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया ।मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे ॥ ३६ ॥

Segmented

इदम् तु खलु कौन्तेय श्रुतम् आसीत् पुरा मया मार्कण्डेयस्य वदतो ये दोषा मांस-भक्षणे

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
खलु खलु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
मया मद् pos=n,g=,c=3,n=s
मार्कण्डेयस्य मार्कण्डेय pos=n,g=m,c=6,n=s
वदतो वद् pos=va,g=m,c=6,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
दोषा दोष pos=n,g=m,c=1,n=p
मांस मांस pos=n,comp=y
भक्षणे भक्षण pos=n,g=n,c=7,n=s