Original

स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।उद्विग्नवासे वसति यत्रतत्राभिजायते ॥ ३४ ॥

Segmented

स्व-मांसम् पर-मांसेन यो वर्धयितुम् इच्छति उद्विग्न-वासे वसति यत्र तत्र अभिजायते

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
मांसम् मांस pos=n,g=n,c=2,n=s
पर पर pos=n,comp=y
मांसेन मांस pos=n,g=n,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
वर्धयितुम् वर्धय् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
उद्विग्न उद्विज् pos=va,comp=y,f=part
वासे वास pos=n,g=m,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
तत्र तत्र pos=i
अभिजायते अभिजन् pos=v,p=3,n=s,l=lat