Original

त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः ।उद्वेजनीया भूतानां यथा व्यालमृगास्तथा ॥ ३२ ॥

Segmented

त्रातारम् न अधिगच्छन्ति रौद्राः प्राणि-विहिंसकाः उद्वेजनीया भूतानाम् यथा व्याल-मृगाः तथा

Analysis

Word Lemma Parse
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
रौद्राः रौद्र pos=a,g=m,c=1,n=p
प्राणि प्राणिन् pos=n,comp=y
विहिंसकाः विहिंसक pos=a,g=m,c=1,n=p
उद्वेजनीया उद्विज् pos=va,g=m,c=1,n=p,f=krtya
भूतानाम् भूत pos=n,g=n,c=6,n=p
यथा यथा pos=i
व्याल व्याल pos=n,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
तथा तथा pos=i