Original

अभक्ष्यमेतदिति वा इति हिंसा निवर्तते ।खादकार्थमतो हिंसा मृगादीनां प्रवर्तते ॥ ३० ॥

Segmented

अभक्ष्यम् एतद् इति वा इति हिंसा निवर्तते खादक-अर्थम् अतो हिंसा मृग-आदीनाम् प्रवर्तते

Analysis

Word Lemma Parse
अभक्ष्यम् अभक्ष्य pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
वा वै pos=i
इति इति pos=i
हिंसा हिंसा pos=n,g=f,c=1,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
खादक खादक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अतो अतस् pos=i
हिंसा हिंसा pos=n,g=f,c=1,n=s
मृग मृग pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat