Original

जातो नः संशयो धर्मे मांसस्य परिवर्जने ।दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः ॥ ३ ॥

Segmented

जातो नः संशयो धर्मे मांसस्य परिवर्जने दोषो भक्षयतः कः स्यात् कः च अ भक्षय् गुणः

Analysis

Word Lemma Parse
जातो जन् pos=va,g=m,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
संशयो संशय pos=n,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
मांसस्य मांस pos=n,g=n,c=6,n=s
परिवर्जने परिवर्जन pos=n,g=n,c=7,n=s
दोषो दोष pos=n,g=m,c=1,n=s
भक्षयतः भक्षय् pos=va,g=m,c=6,n=s,f=part
कः pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कः pos=n,g=m,c=1,n=s
pos=i
pos=i
भक्षय् भक्षय् pos=va,g=m,c=6,n=s,f=part
गुणः गुण pos=n,g=m,c=1,n=s