Original

स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः ।क्रव्यादान्राक्षसान्विद्धि जिह्मानृतपरायणान् ॥ २७ ॥

Segmented

स्वाहा स्वधा-अमृत-भुजः देवाः सत्य-आर्जव-प्रियाः क्रव्यादान् राक्षसान् विद्धि जिह्म-अनृत-परायणान्

Analysis

Word Lemma Parse
स्वाहा स्वाहा pos=i
स्वधा स्वधा pos=n,comp=y
अमृत अमृत pos=n,comp=y
भुजः भुज् pos=a,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
आर्जव आर्जव pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
क्रव्यादान् क्रव्याद pos=n,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
जिह्म जिह्म pos=a,comp=y
अनृत अनृत pos=a,comp=y
परायणान् परायण pos=n,g=m,c=2,n=p