Original

न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते ।हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भक्षणे ॥ २६ ॥

Segmented

न हि मांसम् तृणात् काष्ठाद् उपलाद् वा अपि जायते हत्वा जन्तुम् ततो मांसम् तस्माद् दोषो ऽस्य भक्षणे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मांसम् मांस pos=n,g=n,c=1,n=s
तृणात् तृण pos=n,g=n,c=5,n=s
काष्ठाद् काष्ठ pos=n,g=n,c=5,n=s
उपलाद् उपल pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
जायते जन् pos=v,p=3,n=s,l=lat
हत्वा हन् pos=vi
जन्तुम् जन्तु pos=n,g=m,c=2,n=s
ततो ततस् pos=i
मांसम् मांस pos=n,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
दोषो दोष pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
भक्षणे भक्षण pos=n,g=n,c=7,n=s