Original

अहिंसा परमो धर्मस्तथाहिंसा परं तपः ।अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते ॥ २५ ॥

Segmented

अहिंसा परमो धर्मः तथा अहिंसा परम् तपः अहिंसा परमम् सत्यम् ततो धर्मः प्रवर्तते

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
ततो ततस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat