Original

तस्माद्विद्धि महाराज मांसस्य परिवर्जनम् ।धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च ॥ २४ ॥

Segmented

तस्माद् विद्धि महा-राज मांसस्य परिवर्जनम् धर्मस्य आयतनम् श्रेष्ठम् स्वर्गस्य च सुखस्य च

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मांसस्य मांस pos=n,g=n,c=6,n=s
परिवर्जनम् परिवर्जन pos=n,g=n,c=2,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
आयतनम् आयतन pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
pos=i
सुखस्य सुख pos=n,g=n,c=6,n=s
pos=i