Original

किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम् ।अरोगाणामपापानां पापैर्मांसोपजीविभिः ॥ २३ ॥

Segmented

किम् पुनः हन्यमानानाम् तरसा जीवित-अर्थिन् अरोगाणाम् अपापानाम् पापैः मांस-उपजीविभिः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
हन्यमानानाम् हन् pos=va,g=m,c=6,n=p,f=part
तरसा तरस् pos=n,g=n,c=3,n=s
जीवित जीवित pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=m,c=6,n=p
अरोगाणाम् अरोग pos=a,g=m,c=6,n=p
अपापानाम् अपाप pos=a,g=m,c=6,n=p
पापैः पाप pos=a,g=m,c=3,n=p
मांस मांस pos=n,comp=y
उपजीविभिः उपजीविन् pos=a,g=m,c=3,n=p