Original

एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः ।प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ॥ २१ ॥

Segmented

एवम् वै परमम् धर्मम् प्रशंसन्ति मनीषिणः प्राणा यथा आत्मनः ऽभीष्टा भूतानाम् अपि ते तथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वै वै pos=i
परमम् परम pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
प्राणा प्राण pos=n,g=m,c=1,n=p
यथा यथा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ऽभीष्टा अभीष् pos=va,g=m,c=1,n=p,f=part
भूतानाम् भूत pos=n,g=n,c=6,n=p
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i