Original

सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम् ।दाता भवति लोके स प्राणानां नात्र संशयः ॥ २० ॥

Segmented

सर्व-भूतेषु यो विद्वान् ददाति अभय-दक्षिणाम् दाता भवति लोके स प्राणानाम् न अत्र संशयः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
यो यद् pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
अभय अभय pos=n,comp=y
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
दाता दातृ pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s