Original

सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भारत ।यो भक्षयित्वा मांसानि पश्चादपि निवर्तते ॥ १८ ॥

Segmented

सर्वे वेदा न तत् कुर्युः सर्व-यज्ञाः च भारत यो भक्षयित्वा मांसानि पश्चाद् अपि निवर्तते

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
वेदा वेद pos=n,g=m,c=1,n=p
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
सर्व सर्व pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
भक्षयित्वा भक्षय् pos=vi
मांसानि मांस pos=n,g=n,c=2,n=p
पश्चाद् पश्चात् pos=i
अपि अपि pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat