Original

सदा यजति सत्रेण सदा दानं प्रयच्छति ।सदा तपस्वी भवति मधुमांसस्य वर्जनात् ॥ १७ ॥

Segmented

सदा यजति सत्रेण सदा दानम् प्रयच्छति सदा तपस्वी भवति मधु-मांसस्य वर्जनात्

Analysis

Word Lemma Parse
सदा सदा pos=i
यजति यज् pos=v,p=3,n=s,l=lat
सत्रेण सत्त्र pos=n,g=n,c=3,n=s
सदा सदा pos=i
दानम् दान pos=n,g=n,c=2,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
मधु मधु pos=n,comp=y
मांसस्य मांस pos=n,g=n,c=6,n=s
वर्जनात् वर्जन pos=n,g=n,c=5,n=s