Original

ददाति यजते चापि तपस्वी च भवत्यपि ।मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः ॥ १५ ॥

Segmented

ददाति यजते च अपि तपस्वी च भवति अपि मधु-मांस-निवृत्त्या इति प्राह एवम् स बृहस्पतिः

Analysis

Word Lemma Parse
ददाति दा pos=v,p=3,n=s,l=lat
यजते यज् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
अपि अपि pos=i
मधु मधु pos=n,comp=y
मांस मांस pos=n,comp=y
निवृत्त्या निवृत्ति pos=n,g=f,c=3,n=s
इति इति pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s