Original

स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।नारदः प्राह धर्मात्मा नियतं सोऽवसीदति ॥ १४ ॥

Segmented

स्व-मांसम् पर-मांसेन यो वर्धयितुम् इच्छति नारदः प्राह धर्म-आत्मा नियतम् सो ऽवसीदति

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
मांसम् मांस pos=n,g=n,c=2,n=s
पर पर pos=n,comp=y
मांसेन मांस pos=n,g=n,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
वर्धयितुम् वर्धय् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
नारदः नारद pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नियतम् नियतम् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽवसीदति अवसद् pos=v,p=3,n=s,l=lat