Original

अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु ।साधूनां संमतो नित्यं भवेन्मांसस्य वर्जनात् ॥ १३ ॥

Segmented

अधृष्यः सर्व-भूतानाम् विश्वास्यः सर्व-जन्तुषु साधूनाम् संमतो नित्यम् भवेत् मांसस्य वर्जनात्

Analysis

Word Lemma Parse
अधृष्यः अधृष्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
विश्वास्यः विश्वस् pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
जन्तुषु जन्तु pos=n,g=m,c=7,n=p
साधूनाम् साधु pos=a,g=m,c=6,n=p
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मांसस्य मांस pos=n,g=n,c=6,n=s
वर्जनात् वर्जन pos=n,g=n,c=5,n=s