Original

न भक्षयति यो मांसं न हन्यान्न च घातयेत् ।तं मित्रं सर्वभूतानां मनुः स्वायंभुवोऽब्रवीत् ॥ १२ ॥

Segmented

न भक्षयति यो मांसम् न हन्यात् न च घातयेत् तम् मित्रम् सर्व-भूतानाम् मनुः स्वायंभुवो ऽब्रवीत्

Analysis

Word Lemma Parse
pos=i
भक्षयति भक्षय् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
pos=i
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
घातयेत् घातय् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
मित्रम् मित्र pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
मनुः मनु pos=n,g=m,c=1,n=s
स्वायंभुवो स्वायम्भुव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan